Declension table of ?saktavat

Deva

NeuterSingularDualPlural
Nominativesaktavat saktavantī saktavatī saktavanti
Vocativesaktavat saktavantī saktavatī saktavanti
Accusativesaktavat saktavantī saktavatī saktavanti
Instrumentalsaktavatā saktavadbhyām saktavadbhiḥ
Dativesaktavate saktavadbhyām saktavadbhyaḥ
Ablativesaktavataḥ saktavadbhyām saktavadbhyaḥ
Genitivesaktavataḥ saktavatoḥ saktavatām
Locativesaktavati saktavatoḥ saktavatsu

Adverb -saktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria