Declension table of sakrodha

Deva

MasculineSingularDualPlural
Nominativesakrodhaḥ sakrodhau sakrodhāḥ
Vocativesakrodha sakrodhau sakrodhāḥ
Accusativesakrodham sakrodhau sakrodhān
Instrumentalsakrodhena sakrodhābhyām sakrodhaiḥ sakrodhebhiḥ
Dativesakrodhāya sakrodhābhyām sakrodhebhyaḥ
Ablativesakrodhāt sakrodhābhyām sakrodhebhyaḥ
Genitivesakrodhasya sakrodhayoḥ sakrodhānām
Locativesakrodhe sakrodhayoḥ sakrodheṣu

Compound sakrodha -

Adverb -sakrodham -sakrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria