Declension table of sakhījana

Deva

MasculineSingularDualPlural
Nominativesakhījanaḥ sakhījanau sakhījanāḥ
Vocativesakhījana sakhījanau sakhījanāḥ
Accusativesakhījanam sakhījanau sakhījanān
Instrumentalsakhījanena sakhījanābhyām sakhījanaiḥ sakhījanebhiḥ
Dativesakhījanāya sakhījanābhyām sakhījanebhyaḥ
Ablativesakhījanāt sakhījanābhyām sakhījanebhyaḥ
Genitivesakhījanasya sakhījanayoḥ sakhījanānām
Locativesakhījane sakhījanayoḥ sakhījaneṣu

Compound sakhījana -

Adverb -sakhījanam -sakhījanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria