सुबन्तावली ?सखीगणसमावृत

Roma

पुमान्एकद्विबहु
प्रथमासखीगणसमावृतः सखीगणसमावृतौ सखीगणसमावृताः
सम्बोधनम्सखीगणसमावृत सखीगणसमावृतौ सखीगणसमावृताः
द्वितीयासखीगणसमावृतम् सखीगणसमावृतौ सखीगणसमावृतान्
तृतीयासखीगणसमावृतेन सखीगणसमावृताभ्याम् सखीगणसमावृतैः सखीगणसमावृतेभिः
चतुर्थीसखीगणसमावृताय सखीगणसमावृताभ्याम् सखीगणसमावृतेभ्यः
पञ्चमीसखीगणसमावृतात् सखीगणसमावृताभ्याम् सखीगणसमावृतेभ्यः
षष्ठीसखीगणसमावृतस्य सखीगणसमावृतयोः सखीगणसमावृतानाम्
सप्तमीसखीगणसमावृते सखीगणसमावृतयोः सखीगणसमावृतेषु

समास सखीगणसमावृत

अव्यय ॰सखीगणसमावृतम् ॰सखीगणसमावृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria