Declension table of sakhaṇḍopādhi

Deva

FeminineSingularDualPlural
Nominativesakhaṇḍopādhiḥ sakhaṇḍopādhī sakhaṇḍopādhayaḥ
Vocativesakhaṇḍopādhe sakhaṇḍopādhī sakhaṇḍopādhayaḥ
Accusativesakhaṇḍopādhim sakhaṇḍopādhī sakhaṇḍopādhīḥ
Instrumentalsakhaṇḍopādhyā sakhaṇḍopādhibhyām sakhaṇḍopādhibhiḥ
Dativesakhaṇḍopādhyai sakhaṇḍopādhaye sakhaṇḍopādhibhyām sakhaṇḍopādhibhyaḥ
Ablativesakhaṇḍopādhyāḥ sakhaṇḍopādheḥ sakhaṇḍopādhibhyām sakhaṇḍopādhibhyaḥ
Genitivesakhaṇḍopādhyāḥ sakhaṇḍopādheḥ sakhaṇḍopādhyoḥ sakhaṇḍopādhīnām
Locativesakhaṇḍopādhyām sakhaṇḍopādhau sakhaṇḍopādhyoḥ sakhaṇḍopādhiṣu

Compound sakhaṇḍopādhi -

Adverb -sakhaṇḍopādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria