सुबन्तावली ?सकम्प

Roma

पुमान्एकद्विबहु
प्रथमासकम्पः सकम्पौ सकम्पाः
सम्बोधनम्सकम्प सकम्पौ सकम्पाः
द्वितीयासकम्पम् सकम्पौ सकम्पान्
तृतीयासकम्पेन सकम्पाभ्याम् सकम्पैः सकम्पेभिः
चतुर्थीसकम्पाय सकम्पाभ्याम् सकम्पेभ्यः
पञ्चमीसकम्पात् सकम्पाभ्याम् सकम्पेभ्यः
षष्ठीसकम्पस्य सकम्पयोः सकम्पानाम्
सप्तमीसकम्पे सकम्पयोः सकम्पेषु

समास सकम्प

अव्यय ॰सकम्पम् ॰सकम्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria