Declension table of ?sakalpavṛkṣā

Deva

FeminineSingularDualPlural
Nominativesakalpavṛkṣā sakalpavṛkṣe sakalpavṛkṣāḥ
Vocativesakalpavṛkṣe sakalpavṛkṣe sakalpavṛkṣāḥ
Accusativesakalpavṛkṣām sakalpavṛkṣe sakalpavṛkṣāḥ
Instrumentalsakalpavṛkṣayā sakalpavṛkṣābhyām sakalpavṛkṣābhiḥ
Dativesakalpavṛkṣāyai sakalpavṛkṣābhyām sakalpavṛkṣābhyaḥ
Ablativesakalpavṛkṣāyāḥ sakalpavṛkṣābhyām sakalpavṛkṣābhyaḥ
Genitivesakalpavṛkṣāyāḥ sakalpavṛkṣayoḥ sakalpavṛkṣāṇām
Locativesakalpavṛkṣāyām sakalpavṛkṣayoḥ sakalpavṛkṣāsu

Adverb -sakalpavṛkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria