Declension table of sakalpavṛkṣa

Deva

NeuterSingularDualPlural
Nominativesakalpavṛkṣam sakalpavṛkṣe sakalpavṛkṣāṇi
Vocativesakalpavṛkṣa sakalpavṛkṣe sakalpavṛkṣāṇi
Accusativesakalpavṛkṣam sakalpavṛkṣe sakalpavṛkṣāṇi
Instrumentalsakalpavṛkṣeṇa sakalpavṛkṣābhyām sakalpavṛkṣaiḥ
Dativesakalpavṛkṣāya sakalpavṛkṣābhyām sakalpavṛkṣebhyaḥ
Ablativesakalpavṛkṣāt sakalpavṛkṣābhyām sakalpavṛkṣebhyaḥ
Genitivesakalpavṛkṣasya sakalpavṛkṣayoḥ sakalpavṛkṣāṇām
Locativesakalpavṛkṣe sakalpavṛkṣayoḥ sakalpavṛkṣeṣu

Compound sakalpavṛkṣa -

Adverb -sakalpavṛkṣam -sakalpavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria