Declension table of sakalpavṛkṣa

Deva

MasculineSingularDualPlural
Nominativesakalpavṛkṣaḥ sakalpavṛkṣau sakalpavṛkṣāḥ
Vocativesakalpavṛkṣa sakalpavṛkṣau sakalpavṛkṣāḥ
Accusativesakalpavṛkṣam sakalpavṛkṣau sakalpavṛkṣān
Instrumentalsakalpavṛkṣeṇa sakalpavṛkṣābhyām sakalpavṛkṣaiḥ sakalpavṛkṣebhiḥ
Dativesakalpavṛkṣāya sakalpavṛkṣābhyām sakalpavṛkṣebhyaḥ
Ablativesakalpavṛkṣāt sakalpavṛkṣābhyām sakalpavṛkṣebhyaḥ
Genitivesakalpavṛkṣasya sakalpavṛkṣayoḥ sakalpavṛkṣāṇām
Locativesakalpavṛkṣe sakalpavṛkṣayoḥ sakalpavṛkṣeṣu

Compound sakalpavṛkṣa -

Adverb -sakalpavṛkṣam -sakalpavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria