सुबन्तावली ?सकल्मषा

Roma

स्त्रीएकद्विबहु
प्रथमासकल्मषा सकल्मषे सकल्मषाः
सम्बोधनम्सकल्मषे सकल्मषे सकल्मषाः
द्वितीयासकल्मषाम् सकल्मषे सकल्मषाः
तृतीयासकल्मषया सकल्मषाभ्याम् सकल्मषाभिः
चतुर्थीसकल्मषायै सकल्मषाभ्याम् सकल्मषाभ्यः
पञ्चमीसकल्मषायाः सकल्मषाभ्याम् सकल्मषाभ्यः
षष्ठीसकल्मषायाः सकल्मषयोः सकल्मषाणाम्
सप्तमीसकल्मषायाम् सकल्मषयोः सकल्मषासु

अव्यय ॰सकल्मषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria