सुबन्तावली सकल्मष

Roma

नपुंसकम्एकद्विबहु
प्रथमासकल्मषम् सकल्मषे सकल्मषाणि
सम्बोधनम्सकल्मष सकल्मषे सकल्मषाणि
द्वितीयासकल्मषम् सकल्मषे सकल्मषाणि
तृतीयासकल्मषेण सकल्मषाभ्याम् सकल्मषैः
चतुर्थीसकल्मषाय सकल्मषाभ्याम् सकल्मषेभ्यः
पञ्चमीसकल्मषात् सकल्मषाभ्याम् सकल्मषेभ्यः
षष्ठीसकल्मषस्य सकल्मषयोः सकल्मषाणाम्
सप्तमीसकल्मषे सकल्मषयोः सकल्मषेषु

समास सकल्मष

अव्यय ॰सकल्मषम् ॰सकल्मषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria