Declension table of sakalmaṣa

Deva

NeuterSingularDualPlural
Nominativesakalmaṣam sakalmaṣe sakalmaṣāṇi
Vocativesakalmaṣa sakalmaṣe sakalmaṣāṇi
Accusativesakalmaṣam sakalmaṣe sakalmaṣāṇi
Instrumentalsakalmaṣeṇa sakalmaṣābhyām sakalmaṣaiḥ
Dativesakalmaṣāya sakalmaṣābhyām sakalmaṣebhyaḥ
Ablativesakalmaṣāt sakalmaṣābhyām sakalmaṣebhyaḥ
Genitivesakalmaṣasya sakalmaṣayoḥ sakalmaṣāṇām
Locativesakalmaṣe sakalmaṣayoḥ sakalmaṣeṣu

Compound sakalmaṣa -

Adverb -sakalmaṣam -sakalmaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria