सुबन्तावली ?सकलेवर

Roma

पुमान्एकद्विबहु
प्रथमासकलेवरः सकलेवरौ सकलेवराः
सम्बोधनम्सकलेवर सकलेवरौ सकलेवराः
द्वितीयासकलेवरम् सकलेवरौ सकलेवरान्
तृतीयासकलेवरेण सकलेवराभ्याम् सकलेवरैः सकलेवरेभिः
चतुर्थीसकलेवराय सकलेवराभ्याम् सकलेवरेभ्यः
पञ्चमीसकलेवरात् सकलेवराभ्याम् सकलेवरेभ्यः
षष्ठीसकलेवरस्य सकलेवरयोः सकलेवराणाम्
सप्तमीसकलेवरे सकलेवरयोः सकलेवरेषु

समास सकलेवर

अव्यय ॰सकलेवरम् ॰सकलेवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria