सुबन्तावली ?सकलविद्यामय

Roma

नपुंसकम्एकद्विबहु
प्रथमासकलविद्यामयम् सकलविद्यामये सकलविद्यामयानि
सम्बोधनम्सकलविद्यामय सकलविद्यामये सकलविद्यामयानि
द्वितीयासकलविद्यामयम् सकलविद्यामये सकलविद्यामयानि
तृतीयासकलविद्यामयेन सकलविद्यामयाभ्याम् सकलविद्यामयैः
चतुर्थीसकलविद्यामयाय सकलविद्यामयाभ्याम् सकलविद्यामयेभ्यः
पञ्चमीसकलविद्यामयात् सकलविद्यामयाभ्याम् सकलविद्यामयेभ्यः
षष्ठीसकलविद्यामयस्य सकलविद्यामययोः सकलविद्यामयानाम्
सप्तमीसकलविद्यामये सकलविद्यामययोः सकलविद्यामयेषु

समास सकलविद्यामय

अव्यय ॰सकलविद्यामयम् ॰सकलविद्यामयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria