सुबन्तावली ?सकलप्रमाणसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमासकलप्रमाणसङ्ग्रहः सकलप्रमाणसङ्ग्रहौ सकलप्रमाणसङ्ग्रहाः
सम्बोधनम्सकलप्रमाणसङ्ग्रह सकलप्रमाणसङ्ग्रहौ सकलप्रमाणसङ्ग्रहाः
द्वितीयासकलप्रमाणसङ्ग्रहम् सकलप्रमाणसङ्ग्रहौ सकलप्रमाणसङ्ग्रहान्
तृतीयासकलप्रमाणसङ्ग्रहेण सकलप्रमाणसङ्ग्रहाभ्याम् सकलप्रमाणसङ्ग्रहैः सकलप्रमाणसङ्ग्रहेभिः
चतुर्थीसकलप्रमाणसङ्ग्रहाय सकलप्रमाणसङ्ग्रहाभ्याम् सकलप्रमाणसङ्ग्रहेभ्यः
पञ्चमीसकलप्रमाणसङ्ग्रहात् सकलप्रमाणसङ्ग्रहाभ्याम् सकलप्रमाणसङ्ग्रहेभ्यः
षष्ठीसकलप्रमाणसङ्ग्रहस्य सकलप्रमाणसङ्ग्रहयोः सकलप्रमाणसङ्ग्रहाणाम्
सप्तमीसकलप्रमाणसङ्ग्रहे सकलप्रमाणसङ्ग्रहयोः सकलप्रमाणसङ्ग्रहेषु

समास सकलप्रमाणसङ्ग्रह

अव्यय ॰सकलप्रमाणसङ्ग्रहम् ॰सकलप्रमाणसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria