सुबन्तावली ?सकलजननीस्तव

Roma

पुमान्एकद्विबहु
प्रथमासकलजननीस्तवः सकलजननीस्तवौ सकलजननीस्तवाः
सम्बोधनम्सकलजननीस्तव सकलजननीस्तवौ सकलजननीस्तवाः
द्वितीयासकलजननीस्तवम् सकलजननीस्तवौ सकलजननीस्तवान्
तृतीयासकलजननीस्तवेन सकलजननीस्तवाभ्याम् सकलजननीस्तवैः सकलजननीस्तवेभिः
चतुर्थीसकलजननीस्तवाय सकलजननीस्तवाभ्याम् सकलजननीस्तवेभ्यः
पञ्चमीसकलजननीस्तवात् सकलजननीस्तवाभ्याम् सकलजननीस्तवेभ्यः
षष्ठीसकलजननीस्तवस्य सकलजननीस्तवयोः सकलजननीस्तवानाम्
सप्तमीसकलजननीस्तवे सकलजननीस्तवयोः सकलजननीस्तवेषु

समास सकलजननीस्तव

अव्यय ॰सकलजननीस्तवम् ॰सकलजननीस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria