सुबन्तावली ?सकलजन

Roma

पुमान्एकद्विबहु
प्रथमासकलजनः सकलजनौ सकलजनाः
सम्बोधनम्सकलजन सकलजनौ सकलजनाः
द्वितीयासकलजनम् सकलजनौ सकलजनान्
तृतीयासकलजनेन सकलजनाभ्याम् सकलजनैः सकलजनेभिः
चतुर्थीसकलजनाय सकलजनाभ्याम् सकलजनेभ्यः
पञ्चमीसकलजनात् सकलजनाभ्याम् सकलजनेभ्यः
षष्ठीसकलजनस्य सकलजनयोः सकलजनानाम्
सप्तमीसकलजने सकलजनयोः सकलजनेषु

समास सकलजन

अव्यय ॰सकलजनम् ॰सकलजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria