सुबन्तावली ?सकलग्रन्थदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमासकलग्रन्थदीपिका सकलग्रन्थदीपिके सकलग्रन्थदीपिकाः
सम्बोधनम्सकलग्रन्थदीपिके सकलग्रन्थदीपिके सकलग्रन्थदीपिकाः
द्वितीयासकलग्रन्थदीपिकाम् सकलग्रन्थदीपिके सकलग्रन्थदीपिकाः
तृतीयासकलग्रन्थदीपिकया सकलग्रन्थदीपिकाभ्याम् सकलग्रन्थदीपिकाभिः
चतुर्थीसकलग्रन्थदीपिकायै सकलग्रन्थदीपिकाभ्याम् सकलग्रन्थदीपिकाभ्यः
पञ्चमीसकलग्रन्थदीपिकायाः सकलग्रन्थदीपिकाभ्याम् सकलग्रन्थदीपिकाभ्यः
षष्ठीसकलग्रन्थदीपिकायाः सकलग्रन्थदीपिकयोः सकलग्रन्थदीपिकानाम्
सप्तमीसकलग्रन्थदीपिकायाम् सकलग्रन्थदीपिकयोः सकलग्रन्थदीपिकासु

अव्यय ॰सकलग्रन्थदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria