सुबन्तावली ?सकलभुवनमयी

Roma

स्त्रीएकद्विबहु
प्रथमासकलभुवनमयी सकलभुवनमय्यौ सकलभुवनमय्यः
सम्बोधनम्सकलभुवनमयि सकलभुवनमय्यौ सकलभुवनमय्यः
द्वितीयासकलभुवनमयीम् सकलभुवनमय्यौ सकलभुवनमयीः
तृतीयासकलभुवनमय्या सकलभुवनमयीभ्याम् सकलभुवनमयीभिः
चतुर्थीसकलभुवनमय्यै सकलभुवनमयीभ्याम् सकलभुवनमयीभ्यः
पञ्चमीसकलभुवनमय्याः सकलभुवनमयीभ्याम् सकलभुवनमयीभ्यः
षष्ठीसकलभुवनमय्याः सकलभुवनमय्योः सकलभुवनमयीनाम्
सप्तमीसकलभुवनमय्याम् सकलभुवनमय्योः सकलभुवनमयीषु

समास सकलभुवनमयि सकलभुवनमयी

अव्यय ॰सकलभुवनमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria