सुबन्तावली ?सकलभुवनमय

Roma

पुमान्एकद्विबहु
प्रथमासकलभुवनमयः सकलभुवनमयौ सकलभुवनमयाः
सम्बोधनम्सकलभुवनमय सकलभुवनमयौ सकलभुवनमयाः
द्वितीयासकलभुवनमयम् सकलभुवनमयौ सकलभुवनमयान्
तृतीयासकलभुवनमयेन सकलभुवनमयाभ्याम् सकलभुवनमयैः सकलभुवनमयेभिः
चतुर्थीसकलभुवनमयाय सकलभुवनमयाभ्याम् सकलभुवनमयेभ्यः
पञ्चमीसकलभुवनमयात् सकलभुवनमयाभ्याम् सकलभुवनमयेभ्यः
षष्ठीसकलभुवनमयस्य सकलभुवनमययोः सकलभुवनमयानाम्
सप्तमीसकलभुवनमये सकलभुवनमययोः सकलभुवनमयेषु

समास सकलभुवनमय

अव्यय ॰सकलभुवनमयम् ॰सकलभुवनमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria