Declension table of sakalārthaśāstra

Deva

NeuterSingularDualPlural
Nominativesakalārthaśāstram sakalārthaśāstre sakalārthaśāstrāṇi
Vocativesakalārthaśāstra sakalārthaśāstre sakalārthaśāstrāṇi
Accusativesakalārthaśāstram sakalārthaśāstre sakalārthaśāstrāṇi
Instrumentalsakalārthaśāstreṇa sakalārthaśāstrābhyām sakalārthaśāstraiḥ
Dativesakalārthaśāstrāya sakalārthaśāstrābhyām sakalārthaśāstrebhyaḥ
Ablativesakalārthaśāstrāt sakalārthaśāstrābhyām sakalārthaśāstrebhyaḥ
Genitivesakalārthaśāstrasya sakalārthaśāstrayoḥ sakalārthaśāstrāṇām
Locativesakalārthaśāstre sakalārthaśāstrayoḥ sakalārthaśāstreṣu

Compound sakalārthaśāstra -

Adverb -sakalārthaśāstram -sakalārthaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria