Declension table of sakalārtha

Deva

NeuterSingularDualPlural
Nominativesakalārtham sakalārthe sakalārthāni
Vocativesakalārtha sakalārthe sakalārthāni
Accusativesakalārtham sakalārthe sakalārthāni
Instrumentalsakalārthena sakalārthābhyām sakalārthaiḥ
Dativesakalārthāya sakalārthābhyām sakalārthebhyaḥ
Ablativesakalārthāt sakalārthābhyām sakalārthebhyaḥ
Genitivesakalārthasya sakalārthayoḥ sakalārthānām
Locativesakalārthe sakalārthayoḥ sakalārtheṣu

Compound sakalārtha -

Adverb -sakalārtham -sakalārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria