Declension table of sakalārtha

Deva

MasculineSingularDualPlural
Nominativesakalārthaḥ sakalārthau sakalārthāḥ
Vocativesakalārtha sakalārthau sakalārthāḥ
Accusativesakalārtham sakalārthau sakalārthān
Instrumentalsakalārthena sakalārthābhyām sakalārthaiḥ sakalārthebhiḥ
Dativesakalārthāya sakalārthābhyām sakalārthebhyaḥ
Ablativesakalārthāt sakalārthābhyām sakalārthebhyaḥ
Genitivesakalārthasya sakalārthayoḥ sakalārthānām
Locativesakalārthe sakalārthayoḥ sakalārtheṣu

Compound sakalārtha -

Adverb -sakalārtham -sakalārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria