Declension table of sakārānta

Deva

NeuterSingularDualPlural
Nominativesakārāntam sakārānte sakārāntāni
Vocativesakārānta sakārānte sakārāntāni
Accusativesakārāntam sakārānte sakārāntāni
Instrumentalsakārāntena sakārāntābhyām sakārāntaiḥ
Dativesakārāntāya sakārāntābhyām sakārāntebhyaḥ
Ablativesakārāntāt sakārāntābhyām sakārāntebhyaḥ
Genitivesakārāntasya sakārāntayoḥ sakārāntānām
Locativesakārānte sakārāntayoḥ sakārānteṣu

Compound sakārānta -

Adverb -sakārāntam -sakārāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria