Declension table of sakārānta

Deva

MasculineSingularDualPlural
Nominativesakārāntaḥ sakārāntau sakārāntāḥ
Vocativesakārānta sakārāntau sakārāntāḥ
Accusativesakārāntam sakārāntau sakārāntān
Instrumentalsakārāntena sakārāntābhyām sakārāntaiḥ sakārāntebhiḥ
Dativesakārāntāya sakārāntābhyām sakārāntebhyaḥ
Ablativesakārāntāt sakārāntābhyām sakārāntebhyaḥ
Genitivesakārāntasya sakārāntayoḥ sakārāntānām
Locativesakārānte sakārāntayoḥ sakārānteṣu

Compound sakārānta -

Adverb -sakārāntam -sakārāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria