Declension table of sakāra

Deva

MasculineSingularDualPlural
Nominativesakāraḥ sakārau sakārāḥ
Vocativesakāra sakārau sakārāḥ
Accusativesakāram sakārau sakārān
Instrumentalsakāreṇa sakārābhyām sakāraiḥ sakārebhiḥ
Dativesakārāya sakārābhyām sakārebhyaḥ
Ablativesakārāt sakārābhyām sakārebhyaḥ
Genitivesakārasya sakārayoḥ sakārāṇām
Locativesakāre sakārayoḥ sakāreṣu

Compound sakāra -

Adverb -sakāram -sakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria