Declension table of sakāma

Deva

MasculineSingularDualPlural
Nominativesakāmaḥ sakāmau sakāmāḥ
Vocativesakāma sakāmau sakāmāḥ
Accusativesakāmam sakāmau sakāmān
Instrumentalsakāmena sakāmābhyām sakāmaiḥ sakāmebhiḥ
Dativesakāmāya sakāmābhyām sakāmebhyaḥ
Ablativesakāmāt sakāmābhyām sakāmebhyaḥ
Genitivesakāmasya sakāmayoḥ sakāmānām
Locativesakāme sakāmayoḥ sakāmeṣu

Compound sakāma -

Adverb -sakāmam -sakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria