Declension table of sakāla

Deva

MasculineSingularDualPlural
Nominativesakālaḥ sakālau sakālāḥ
Vocativesakāla sakālau sakālāḥ
Accusativesakālam sakālau sakālān
Instrumentalsakālena sakālābhyām sakālaiḥ sakālebhiḥ
Dativesakālāya sakālābhyām sakālebhyaḥ
Ablativesakālāt sakālābhyām sakālebhyaḥ
Genitivesakālasya sakālayoḥ sakālānām
Locativesakāle sakālayoḥ sakāleṣu

Compound sakāla -

Adverb -sakālam -sakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria