Declension table of ?sakṣyat

Deva

MasculineSingularDualPlural
Nominativesakṣyan sakṣyantau sakṣyantaḥ
Vocativesakṣyan sakṣyantau sakṣyantaḥ
Accusativesakṣyantam sakṣyantau sakṣyataḥ
Instrumentalsakṣyatā sakṣyadbhyām sakṣyadbhiḥ
Dativesakṣyate sakṣyadbhyām sakṣyadbhyaḥ
Ablativesakṣyataḥ sakṣyadbhyām sakṣyadbhyaḥ
Genitivesakṣyataḥ sakṣyatoḥ sakṣyatām
Locativesakṣyati sakṣyatoḥ sakṣyatsu

Compound sakṣyat -

Adverb -sakṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria