Declension table of ?sakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesakṣyamāṇā sakṣyamāṇe sakṣyamāṇāḥ
Vocativesakṣyamāṇe sakṣyamāṇe sakṣyamāṇāḥ
Accusativesakṣyamāṇām sakṣyamāṇe sakṣyamāṇāḥ
Instrumentalsakṣyamāṇayā sakṣyamāṇābhyām sakṣyamāṇābhiḥ
Dativesakṣyamāṇāyai sakṣyamāṇābhyām sakṣyamāṇābhyaḥ
Ablativesakṣyamāṇāyāḥ sakṣyamāṇābhyām sakṣyamāṇābhyaḥ
Genitivesakṣyamāṇāyāḥ sakṣyamāṇayoḥ sakṣyamāṇānām
Locativesakṣyamāṇāyām sakṣyamāṇayoḥ sakṣyamāṇāsu

Adverb -sakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria