Declension table of ?sakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesakṣyamāṇam sakṣyamāṇe sakṣyamāṇāni
Vocativesakṣyamāṇa sakṣyamāṇe sakṣyamāṇāni
Accusativesakṣyamāṇam sakṣyamāṇe sakṣyamāṇāni
Instrumentalsakṣyamāṇena sakṣyamāṇābhyām sakṣyamāṇaiḥ
Dativesakṣyamāṇāya sakṣyamāṇābhyām sakṣyamāṇebhyaḥ
Ablativesakṣyamāṇāt sakṣyamāṇābhyām sakṣyamāṇebhyaḥ
Genitivesakṣyamāṇasya sakṣyamāṇayoḥ sakṣyamāṇānām
Locativesakṣyamāṇe sakṣyamāṇayoḥ sakṣyamāṇeṣu

Compound sakṣyamāṇa -

Adverb -sakṣyamāṇam -sakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria