Declension table of ?sakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesakṣyamāṇaḥ sakṣyamāṇau sakṣyamāṇāḥ
Vocativesakṣyamāṇa sakṣyamāṇau sakṣyamāṇāḥ
Accusativesakṣyamāṇam sakṣyamāṇau sakṣyamāṇān
Instrumentalsakṣyamāṇena sakṣyamāṇābhyām sakṣyamāṇaiḥ sakṣyamāṇebhiḥ
Dativesakṣyamāṇāya sakṣyamāṇābhyām sakṣyamāṇebhyaḥ
Ablativesakṣyamāṇāt sakṣyamāṇābhyām sakṣyamāṇebhyaḥ
Genitivesakṣyamāṇasya sakṣyamāṇayoḥ sakṣyamāṇānām
Locativesakṣyamāṇe sakṣyamāṇayoḥ sakṣyamāṇeṣu

Compound sakṣyamāṇa -

Adverb -sakṣyamāṇam -sakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria