सुबन्तावली ?सक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमासक्षिष्यमाणः सक्षिष्यमाणौ सक्षिष्यमाणाः
सम्बोधनम्सक्षिष्यमाण सक्षिष्यमाणौ सक्षिष्यमाणाः
द्वितीयासक्षिष्यमाणम् सक्षिष्यमाणौ सक्षिष्यमाणान्
तृतीयासक्षिष्यमाणेन सक्षिष्यमाणाभ्याम् सक्षिष्यमाणैः सक्षिष्यमाणेभिः
चतुर्थीसक्षिष्यमाणाय सक्षिष्यमाणाभ्याम् सक्षिष्यमाणेभ्यः
पञ्चमीसक्षिष्यमाणात् सक्षिष्यमाणाभ्याम् सक्षिष्यमाणेभ्यः
षष्ठीसक्षिष्यमाणस्य सक्षिष्यमाणयोः सक्षिष्यमाणानाम्
सप्तमीसक्षिष्यमाणे सक्षिष्यमाणयोः सक्षिष्यमाणेषु

समास सक्षिष्यमाण

अव्यय ॰सक्षिष्यमाणम् ॰सक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria