Declension table of ?sakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesakṣaṇam sakṣaṇe sakṣaṇāni
Vocativesakṣaṇa sakṣaṇe sakṣaṇāni
Accusativesakṣaṇam sakṣaṇe sakṣaṇāni
Instrumentalsakṣaṇena sakṣaṇābhyām sakṣaṇaiḥ
Dativesakṣaṇāya sakṣaṇābhyām sakṣaṇebhyaḥ
Ablativesakṣaṇāt sakṣaṇābhyām sakṣaṇebhyaḥ
Genitivesakṣaṇasya sakṣaṇayoḥ sakṣaṇānām
Locativesakṣaṇe sakṣaṇayoḥ sakṣaṇeṣu

Compound sakṣaṇa -

Adverb -sakṣaṇam -sakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria