Declension table of ?sakṛtsnāyin

Deva

MasculineSingularDualPlural
Nominativesakṛtsnāyī sakṛtsnāyinau sakṛtsnāyinaḥ
Vocativesakṛtsnāyin sakṛtsnāyinau sakṛtsnāyinaḥ
Accusativesakṛtsnāyinam sakṛtsnāyinau sakṛtsnāyinaḥ
Instrumentalsakṛtsnāyinā sakṛtsnāyibhyām sakṛtsnāyibhiḥ
Dativesakṛtsnāyine sakṛtsnāyibhyām sakṛtsnāyibhyaḥ
Ablativesakṛtsnāyinaḥ sakṛtsnāyibhyām sakṛtsnāyibhyaḥ
Genitivesakṛtsnāyinaḥ sakṛtsnāyinoḥ sakṛtsnāyinām
Locativesakṛtsnāyini sakṛtsnāyinoḥ sakṛtsnāyiṣu

Compound sakṛtsnāyi -

Adverb -sakṛtsnāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria