सुबन्तावली ?सकृत्प्रयोगिन्

Roma

पुमान्एकद्विबहु
प्रथमासकृत्प्रयोगी सकृत्प्रयोगिणौ सकृत्प्रयोगिणः
सम्बोधनम्सकृत्प्रयोगिन् सकृत्प्रयोगिणौ सकृत्प्रयोगिणः
द्वितीयासकृत्प्रयोगिणम् सकृत्प्रयोगिणौ सकृत्प्रयोगिणः
तृतीयासकृत्प्रयोगिणा सकृत्प्रयोगिभ्याम् सकृत्प्रयोगिभिः
चतुर्थीसकृत्प्रयोगिणे सकृत्प्रयोगिभ्याम् सकृत्प्रयोगिभ्यः
पञ्चमीसकृत्प्रयोगिणः सकृत्प्रयोगिभ्याम् सकृत्प्रयोगिभ्यः
षष्ठीसकृत्प्रयोगिणः सकृत्प्रयोगिणोः सकृत्प्रयोगिणाम्
सप्तमीसकृत्प्रयोगिणि सकृत्प्रयोगिणोः सकृत्प्रयोगिषु

समास सकृत्प्रयोगि

अव्यय ॰सकृत्प्रयोगि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria