Declension table of ?sakṛtprasūtikā

Deva

FeminineSingularDualPlural
Nominativesakṛtprasūtikā sakṛtprasūtike sakṛtprasūtikāḥ
Vocativesakṛtprasūtike sakṛtprasūtike sakṛtprasūtikāḥ
Accusativesakṛtprasūtikām sakṛtprasūtike sakṛtprasūtikāḥ
Instrumentalsakṛtprasūtikayā sakṛtprasūtikābhyām sakṛtprasūtikābhiḥ
Dativesakṛtprasūtikāyai sakṛtprasūtikābhyām sakṛtprasūtikābhyaḥ
Ablativesakṛtprasūtikāyāḥ sakṛtprasūtikābhyām sakṛtprasūtikābhyaḥ
Genitivesakṛtprasūtikāyāḥ sakṛtprasūtikayoḥ sakṛtprasūtikānām
Locativesakṛtprasūtikāyām sakṛtprasūtikayoḥ sakṛtprasūtikāsu

Adverb -sakṛtprasūtikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria