Declension table of ?sakṛdabhiṣuta

Deva

MasculineSingularDualPlural
Nominativesakṛdabhiṣutaḥ sakṛdabhiṣutau sakṛdabhiṣutāḥ
Vocativesakṛdabhiṣuta sakṛdabhiṣutau sakṛdabhiṣutāḥ
Accusativesakṛdabhiṣutam sakṛdabhiṣutau sakṛdabhiṣutān
Instrumentalsakṛdabhiṣutena sakṛdabhiṣutābhyām sakṛdabhiṣutaiḥ sakṛdabhiṣutebhiḥ
Dativesakṛdabhiṣutāya sakṛdabhiṣutābhyām sakṛdabhiṣutebhyaḥ
Ablativesakṛdabhiṣutāt sakṛdabhiṣutābhyām sakṛdabhiṣutebhyaḥ
Genitivesakṛdabhiṣutasya sakṛdabhiṣutayoḥ sakṛdabhiṣutānām
Locativesakṛdabhiṣute sakṛdabhiṣutayoḥ sakṛdabhiṣuteṣu

Compound sakṛdabhiṣuta -

Adverb -sakṛdabhiṣutam -sakṛdabhiṣutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria