Declension table of ?sakṛdāhṛta

Deva

NeuterSingularDualPlural
Nominativesakṛdāhṛtam sakṛdāhṛte sakṛdāhṛtāni
Vocativesakṛdāhṛta sakṛdāhṛte sakṛdāhṛtāni
Accusativesakṛdāhṛtam sakṛdāhṛte sakṛdāhṛtāni
Instrumentalsakṛdāhṛtena sakṛdāhṛtābhyām sakṛdāhṛtaiḥ
Dativesakṛdāhṛtāya sakṛdāhṛtābhyām sakṛdāhṛtebhyaḥ
Ablativesakṛdāhṛtāt sakṛdāhṛtābhyām sakṛdāhṛtebhyaḥ
Genitivesakṛdāhṛtasya sakṛdāhṛtayoḥ sakṛdāhṛtānām
Locativesakṛdāhṛte sakṛdāhṛtayoḥ sakṛdāhṛteṣu

Compound sakṛdāhṛta -

Adverb -sakṛdāhṛtam -sakṛdāhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria