Declension table of ?sakṛdācchinnā

Deva

FeminineSingularDualPlural
Nominativesakṛdācchinnā sakṛdācchinne sakṛdācchinnāḥ
Vocativesakṛdācchinne sakṛdācchinne sakṛdācchinnāḥ
Accusativesakṛdācchinnām sakṛdācchinne sakṛdācchinnāḥ
Instrumentalsakṛdācchinnayā sakṛdācchinnābhyām sakṛdācchinnābhiḥ
Dativesakṛdācchinnāyai sakṛdācchinnābhyām sakṛdācchinnābhyaḥ
Ablativesakṛdācchinnāyāḥ sakṛdācchinnābhyām sakṛdācchinnābhyaḥ
Genitivesakṛdācchinnāyāḥ sakṛdācchinnayoḥ sakṛdācchinnānām
Locativesakṛdācchinnāyām sakṛdācchinnayoḥ sakṛdācchinnāsu

Adverb -sakṛdācchinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria