सुबन्तावली ?सकृच्छ्रुतधरा

Roma

स्त्रीएकद्विबहु
प्रथमासकृच्छ्रुतधरा सकृच्छ्रुतधरे सकृच्छ्रुतधराः
सम्बोधनम्सकृच्छ्रुतधरे सकृच्छ्रुतधरे सकृच्छ्रुतधराः
द्वितीयासकृच्छ्रुतधराम् सकृच्छ्रुतधरे सकृच्छ्रुतधराः
तृतीयासकृच्छ्रुतधरया सकृच्छ्रुतधराभ्याम् सकृच्छ्रुतधराभिः
चतुर्थीसकृच्छ्रुतधरायै सकृच्छ्रुतधराभ्याम् सकृच्छ्रुतधराभ्यः
पञ्चमीसकृच्छ्रुतधरायाः सकृच्छ्रुतधराभ्याम् सकृच्छ्रुतधराभ्यः
षष्ठीसकृच्छ्रुतधरायाः सकृच्छ्रुतधरयोः सकृच्छ्रुतधराणाम्
सप्तमीसकृच्छ्रुतधरायाम् सकृच्छ्रुतधरयोः सकृच्छ्रुतधरासु

अव्यय ॰सकृच्छ्रुतधरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria