Declension table of ?sakṛcchrutadhara

Deva

MasculineSingularDualPlural
Nominativesakṛcchrutadharaḥ sakṛcchrutadharau sakṛcchrutadharāḥ
Vocativesakṛcchrutadhara sakṛcchrutadharau sakṛcchrutadharāḥ
Accusativesakṛcchrutadharam sakṛcchrutadharau sakṛcchrutadharān
Instrumentalsakṛcchrutadhareṇa sakṛcchrutadharābhyām sakṛcchrutadharaiḥ sakṛcchrutadharebhiḥ
Dativesakṛcchrutadharāya sakṛcchrutadharābhyām sakṛcchrutadharebhyaḥ
Ablativesakṛcchrutadharāt sakṛcchrutadharābhyām sakṛcchrutadharebhyaḥ
Genitivesakṛcchrutadharasya sakṛcchrutadharayoḥ sakṛcchrutadharāṇām
Locativesakṛcchrutadhare sakṛcchrutadharayoḥ sakṛcchrutadhareṣu

Compound sakṛcchrutadhara -

Adverb -sakṛcchrutadharam -sakṛcchrutadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria