Declension table of ?sajyamāna

Deva

NeuterSingularDualPlural
Nominativesajyamānam sajyamāne sajyamānāni
Vocativesajyamāna sajyamāne sajyamānāni
Accusativesajyamānam sajyamāne sajyamānāni
Instrumentalsajyamānena sajyamānābhyām sajyamānaiḥ
Dativesajyamānāya sajyamānābhyām sajyamānebhyaḥ
Ablativesajyamānāt sajyamānābhyām sajyamānebhyaḥ
Genitivesajyamānasya sajyamānayoḥ sajyamānānām
Locativesajyamāne sajyamānayoḥ sajyamāneṣu

Compound sajyamāna -

Adverb -sajyamānam -sajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria