Declension table of ?sajya

Deva

NeuterSingularDualPlural
Nominativesajyam sajye sajyāni
Vocativesajya sajye sajyāni
Accusativesajyam sajye sajyāni
Instrumentalsajyena sajyābhyām sajyaiḥ
Dativesajyāya sajyābhyām sajyebhyaḥ
Ablativesajyāt sajyābhyām sajyebhyaḥ
Genitivesajyasya sajyayoḥ sajyānām
Locativesajye sajyayoḥ sajyeṣu

Compound sajya -

Adverb -sajyam -sajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria