Declension table of ?sajjyamāna

Deva

NeuterSingularDualPlural
Nominativesajjyamānam sajjyamāne sajjyamānāni
Vocativesajjyamāna sajjyamāne sajjyamānāni
Accusativesajjyamānam sajjyamāne sajjyamānāni
Instrumentalsajjyamānena sajjyamānābhyām sajjyamānaiḥ
Dativesajjyamānāya sajjyamānābhyām sajjyamānebhyaḥ
Ablativesajjyamānāt sajjyamānābhyām sajjyamānebhyaḥ
Genitivesajjyamānasya sajjyamānayoḥ sajjyamānānām
Locativesajjyamāne sajjyamānayoḥ sajjyamāneṣu

Compound sajjyamāna -

Adverb -sajjyamānam -sajjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria