Declension table of ?sajjita

Deva

NeuterSingularDualPlural
Nominativesajjitam sajjite sajjitāni
Vocativesajjita sajjite sajjitāni
Accusativesajjitam sajjite sajjitāni
Instrumentalsajjitena sajjitābhyām sajjitaiḥ
Dativesajjitāya sajjitābhyām sajjitebhyaḥ
Ablativesajjitāt sajjitābhyām sajjitebhyaḥ
Genitivesajjitasya sajjitayoḥ sajjitānām
Locativesajjite sajjitayoḥ sajjiteṣu

Compound sajjita -

Adverb -sajjitam -sajjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria