Declension table of ?sajjita

Deva

MasculineSingularDualPlural
Nominativesajjitaḥ sajjitau sajjitāḥ
Vocativesajjita sajjitau sajjitāḥ
Accusativesajjitam sajjitau sajjitān
Instrumentalsajjitena sajjitābhyām sajjitaiḥ sajjitebhiḥ
Dativesajjitāya sajjitābhyām sajjitebhyaḥ
Ablativesajjitāt sajjitābhyām sajjitebhyaḥ
Genitivesajjitasya sajjitayoḥ sajjitānām
Locativesajjite sajjitayoḥ sajjiteṣu

Compound sajjita -

Adverb -sajjitam -sajjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria