सुबन्तावली ?सज्जीयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासज्जीयिष्यन्ती सज्जीयिष्यन्त्यौ सज्जीयिष्यन्त्यः
सम्बोधनम्सज्जीयिष्यन्ति सज्जीयिष्यन्त्यौ सज्जीयिष्यन्त्यः
द्वितीयासज्जीयिष्यन्तीम् सज्जीयिष्यन्त्यौ सज्जीयिष्यन्तीः
तृतीयासज्जीयिष्यन्त्या सज्जीयिष्यन्तीभ्याम् सज्जीयिष्यन्तीभिः
चतुर्थीसज्जीयिष्यन्त्यै सज्जीयिष्यन्तीभ्याम् सज्जीयिष्यन्तीभ्यः
पञ्चमीसज्जीयिष्यन्त्याः सज्जीयिष्यन्तीभ्याम् सज्जीयिष्यन्तीभ्यः
षष्ठीसज्जीयिष्यन्त्याः सज्जीयिष्यन्त्योः सज्जीयिष्यन्तीनाम्
सप्तमीसज्जीयिष्यन्त्याम् सज्जीयिष्यन्त्योः सज्जीयिष्यन्तीषु

समास सज्जीयिष्यन्ति सज्जीयिष्यन्ती

अव्यय ॰सज्जीयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria