Declension table of ?sajjayitavyā

Deva

FeminineSingularDualPlural
Nominativesajjayitavyā sajjayitavye sajjayitavyāḥ
Vocativesajjayitavye sajjayitavye sajjayitavyāḥ
Accusativesajjayitavyām sajjayitavye sajjayitavyāḥ
Instrumentalsajjayitavyayā sajjayitavyābhyām sajjayitavyābhiḥ
Dativesajjayitavyāyai sajjayitavyābhyām sajjayitavyābhyaḥ
Ablativesajjayitavyāyāḥ sajjayitavyābhyām sajjayitavyābhyaḥ
Genitivesajjayitavyāyāḥ sajjayitavyayoḥ sajjayitavyānām
Locativesajjayitavyāyām sajjayitavyayoḥ sajjayitavyāsu

Adverb -sajjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria