Declension table of ?sajjayitavya

Deva

NeuterSingularDualPlural
Nominativesajjayitavyam sajjayitavye sajjayitavyāni
Vocativesajjayitavya sajjayitavye sajjayitavyāni
Accusativesajjayitavyam sajjayitavye sajjayitavyāni
Instrumentalsajjayitavyena sajjayitavyābhyām sajjayitavyaiḥ
Dativesajjayitavyāya sajjayitavyābhyām sajjayitavyebhyaḥ
Ablativesajjayitavyāt sajjayitavyābhyām sajjayitavyebhyaḥ
Genitivesajjayitavyasya sajjayitavyayoḥ sajjayitavyānām
Locativesajjayitavye sajjayitavyayoḥ sajjayitavyeṣu

Compound sajjayitavya -

Adverb -sajjayitavyam -sajjayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria